B 325-7 Grahagocara
Manuscript culture infobox
Filmed in: B 325/7
Title: Grahagocara
Dimensions: 26.8 x 9.5 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7404
Remarks:
Reel No. B 325/7
Inventory No. 39801
Title Grahagocara
Remarks
Author
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.0 x 9.5 cm
Binding Hole
Folios 14
Lines per Folio 7
Foliation figures in middle right-hand margin of the verso,
Place of Deposit NAK
Accession No. 5/7404
Manuscript Features
Excerpts
Beginning
–
śravaṇadhaniṣṭhārddhakaṃ |
etacchanaiścarakṣetraṃ, sakararār vvidhīyate || 11 || (!)
dhaniṣṭhārddhaṃ śatabhiṣā, pūrvabhādrapadatra(2)yaṃ |
etacchanaiścarakṣetraṃ, kumbharāśir vvidhīyate || 12 ||
pūrvvabhadrakapādaś (!) ca, uttarā revatī tathā |
etat suraguroḥ (3) kṣetraṃ, mīnarāśir vvidhīyate || 13 ||
ity ane navapādāś ca, aśvinyādi yathākramaṃ |
pustrī (!) napusakā (!) jñayā rāśau śe(4)ṣe punaḥ punaḥ || || || (fol. 2r1–4)
End
ketus tṛtīya śubhakṛt yadi ṣaṣṭharāśau
cekādeśe ca vijayañ ca yaśasya tulyaṃ |
nityañ ca vastradhanakāñcanamitralābhaṃ
(3)kūryyān nṛṇāṃ suhṛda vasya (!) [[ya]] saṃprayāte || 1 ||
janmo nhya (!) pañcanavavittacaturtharāśau,
saptāṣṭame ca daśame ca karoty aniṣṭaṃ |
saṃtā(4)paśokabhayavibhrakṛtārthanāśo
nityaṃ bhṛśaṃ paribhavañ ca, dadātu ketuḥ || 2 || (fol. 15v2–4)
Colophon
iti āryyagrahakṛta grahagocaraṃ samā(5)ptaṃ || || || (fol. 15v4–5)
Microfilm Details
Reel No. B 325/7
Date of Filming 20-07-1972
Exposures 15
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 09-08-2005